Approaching Sanskrit Meaning
आगन्तव्य, आगामिन्, उपस्थायिन्
Definition
यः कोपि सिद्धान्तं मतं वा अनुसरति।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
भविष्यत्कालीनः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
कस्यचित् कस्मिन्नपि स्थाने प्रत्यावर्तनस्य क्रिया।
लाभादिरूपेण आगतं प्राप्तं वा धनम्।
आर्याणां प्र
Example
अनुयायी नेतुः सिद्धान्तम् अनुसरति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
अस्माकम् उत्पन्नस्य मुख्यसाधनं कृषिः अस्ति।
चत्वारः वेदाः सन्ति।
जवाहरलाल नेहरुमहोदयः स्वतन्त्रस्य भारतस्य प्रथमः
Rarely in SanskritSlave in SanskritCzar in SanskritLament in SanskritGreenness in SanskritStairway in SanskritAmendment in SanskritDonation in SanskritPlague in SanskritSquall in SanskritInterrogate in SanskritPilgrimage in SanskritDeserter in SanskritDeeply in SanskritOversight in SanskritDidactics in SanskritDescent in SanskritBlurry in SanskritUnwarranted in SanskritBeat in Sanskrit