Appropriate Sanskrit Meaning
युक्त, योग्य, सयुक्तिक
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
विवाहितदम्पत्योः उत्पन्नः।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
यद् नीतिसङ्गतम् अस्ति।
यद् आवश्यकम् अस्ति।
यस्मात् लाभः भवति।
निर्गतः आमयो यस्मात्।
अत्यन्तम् आवश्यकम्।
यद् विधीयते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
विधि
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
दानवीरः कर्णः औरसः पुत्रः नासीत्।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
काले कृतं भोजनं स्वास्थ्यार्थे लाभदायकं भवति।
पञ्चमप्रश्नः अनिवार्यः अस्ति।
अहं निर्धारितं
Fag in SanskritSwagger in SanskritBurping in SanskritHonour in SanskritCloseness in SanskritRed Coral in SanskritBring Down in SanskritWeakly in SanskritFarting in SanskritSelf-control in SanskritVaporisation in SanskritBurst in SanskritUnbalanced in SanskritIntroverted in SanskritAccumulation in SanskritForgivable in SanskritRecipient in SanskritCarrot in SanskritManducate in SanskritWaggle in Sanskrit