Apt Sanskrit Meaning
अणुक, अभिज्ञ, उल्लाघ, ऋभु, ऋभुमत्, ऋभुष्ठिर, ऋभ्व, ऋभ्वन्, ऋभ्वस्, करण, कर्मठ, कर्मण्य, कलाप, कलिङ्ग, कल्य, कारयितव्यदक्ष, कुशल, कुशलिन्, कृतकर्मन्, कृतमुख, कृतिन्, कृत्नु, क्रियापटु, चतुर, चतुरक, छेक, छेकल, छेकाल, तूर्णि, तेजीयस्, धीवन्, धीवर, धृत्वन्, धृषु, न, नदीष्ण, नयक, नागर, नागरक, नागरिक, निपुण, निर्ग्रन्थक, निष्ण, निष्णात, पटिष्ठ, पटीयस्, पटु, पटुमति, पेशल, प्रणत, प्रतीत, प्रवीण, प्राज्ञ, विचक्षण, विदग
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः अनुरूपः।
यस्य प्रज्ञा मेधा च वर्तते।
क्षाररसयुक्तद्रव्यं येन पदार्थस्य स्वादः वर्धते।
यस्य बुद्धिः वर्तते।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
मनुष्यैः इष्टिकादिभिः
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
लवणेन पदार्थस्य स्वादः वर्धते।
बुद्धिमते वितण्डा न रोचते।
अस्मिन् समुदाये नै