Aquarius Sanskrit Meaning
कुम्भः, कुम्भराशिः
Definition
मेषादिद्वादशराश्यान्तर्गतैकादशराशिः स च धनिष्ठाशेषार्धसम्पूर्णशतभिषायुक्तपूर्वभाद्रपदाप्रथमपादत्रयेण भवति।
मृत्तिकायाः घटः।
हस्तिशिरसः पिण्डद्वयम्।
प्रतिद्वादशवर्षे निर्वाह्यमाणं पर्व।
दक्षिणहस्तेन नासापुटद्वयं धृत्वा वायुस्तम्भनम्।
चान्द्रज्योतिषानुसारंसाव्यक्तिःयस्याःजन्मकालेचन्द्रमाःकुम्भराशौआसीत् ।
Example
अस्मिन् मासान्ते सूर्यः कुम्भे प्रविशति।
अस्मिन् कुम्भे पानार्थं जलं स्थापितम्।
उपविष्टस्य हस्तिनः कुम्भे पादं संस्थाप्य तस्य पृष्ठम् आरूढः हस्तिपकः।
प्रयागे कुम्भपर्व भवति।
प्राणायामे कुम्भकस्य स्थानं महत्वपूर्णम् अस्ति।
कुम्भराशिजानांकौटुम्बिकंजीवनंसुखदंभवति ।
Synonym in SanskritJailor in SanskritDays in SanskritHumblebee in SanskritAcquire in SanskritLittleness in SanskritMaintain in SanskritJagganath in SanskritBring Up in SanskritSiddhartha in SanskritGrinning in SanskritOpposition in SanskritFeeble in SanskritBeauty in SanskritEpos in SanskritIndolent in SanskritVeil in SanskritLicking in SanskritSaccharum Officinarum in SanskritGrammatical Gender in Sanskrit