Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Aquarius Sanskrit Meaning

कुम्भः, कुम्भराशिः

Definition

मेषादिद्वादशराश्यान्तर्गतैकादशराशिः स च धनिष्ठाशेषार्धसम्पूर्णशतभिषायुक्तपूर्वभाद्रपदाप्रथमपादत्रयेण भवति।
मृत्तिकायाः घटः।
हस्तिशिरसः पिण्डद्वयम्।
प्रतिद्वादशवर्षे निर्वाह्यमाणं पर्व।
दक्षिणहस्तेन नासापुटद्वयं धृत्वा वायुस्तम्भनम्।

चान्द्रज्योतिषानुसारंसाव्यक्तिःयस्याःजन्मकालेचन्द्रमाःकुम्भराशौआसीत् ।

Example

अस्मिन् मासान्ते सूर्यः कुम्भे प्रविशति।
अस्मिन् कुम्भे पानार्थं जलं स्थापितम्।
उपविष्टस्य हस्तिनः कुम्भे पादं संस्थाप्य तस्य पृष्ठम् आरूढः हस्तिपकः।
प्रयागे कुम्भपर्व भवति।
प्राणायामे कुम्भकस्य स्थानं महत्वपूर्णम् अस्ति।

कुम्भराशिजानांकौटुम्बिकंजीवनंसुखदंभवति ।