Aquarius The Water Bearer Sanskrit Meaning
कुम्भः, कुम्भराशिः
Definition
मेषादिद्वादशराश्यान्तर्गतैकादशराशिः स च धनिष्ठाशेषार्धसम्पूर्णशतभिषायुक्तपूर्वभाद्रपदाप्रथमपादत्रयेण भवति।
मृत्तिकायाः घटः।
हस्तिशिरसः पिण्डद्वयम्।
प्रतिद्वादशवर्षे निर्वाह्यमाणं पर्व।
दक्षिणहस्तेन नासापुटद्वयं धृत्वा वायुस्तम्भनम्।
Example
अस्मिन् मासान्ते सूर्यः कुम्भे प्रविशति।
अस्मिन् कुम्भे पानार्थं जलं स्थापितम्।
उपविष्टस्य हस्तिनः कुम्भे पादं संस्थाप्य तस्य पृष्ठम् आरूढः हस्तिपकः।
प्रयागे कुम्भपर्व भवति।
प्राणायामे कुम्भकस्य स्थानं महत्वपूर्णम् अस्ति।
Cookery in SanskritHeroism in SanskritSorrowfulness in SanskritPuniness in Sanskrit49th in SanskritDigest in SanskritIntensity in SanskritLink Up in SanskritInterpret in SanskritShred in SanskritPanicked in SanskritSmall Intestine in SanskritGallantry in SanskritSiddhartha in SanskritBright in SanskritStrong in SanskritTiredness in SanskritCompassion in SanskritVirgin in SanskritStarved in Sanskrit