Aquatic Sanskrit Meaning
अम्बुमत्, जलचर, जलीय
Definition
सः जीवः यः जले वसति।
यः जले उत्पन्नः।
यः जले निवसति।
जलस्य अथवा जलेन सम्बद्धः।
Example
कमलादयः जलजीवाः सन्ति।
शैवाल इति एकः जलजः क्षुपः।
जलीयः सर्पः तं दंष्टवान्।
मत्स्यः जलचरः जीवः अस्ति।
पृथिव्याः प्रायः प्रतिशतं पञ्चसप्ततिः भागः जलीयं क्षेत्रम् अस्ति।
Distracted in SanskritCook in SanskritDistinguishing Characteristic in SanskritGirl in SanskritCream in SanskritFor Sure in SanskritTake Up in SanskritHard Drink in SanskritUnscripted in SanskritOccupation in SanskritSermon in SanskritCuticle in SanskritLeukocyte in SanskritPumpkin Vine in SanskritRocky in SanskritRaspy in SanskritLion in SanskritCrystalline in SanskritComestible in SanskritExonerated in Sanskrit