Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Aquatic Sanskrit Meaning

अम्बुमत्, जलचर, जलीय

Definition

सः जीवः यः जले वसति।
यः जले उत्पन्नः।
यः जले निवसति।

जलस्य अथवा जलेन सम्बद्धः।

Example

कमलादयः जलजीवाः सन्ति।
शैवाल इति एकः जलजः क्षुपः।
जलीयः सर्पः तं दंष्टवान्।
मत्स्यः जलचरः जीवः अस्ति।

पृथिव्याः प्रायः प्रतिशतं पञ्चसप्ततिः भागः जलीयं क्षेत्रम् अस्ति।