Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arbiter Sanskrit Meaning

प्रमाणपुरुषः, प्रश्नविवाकः, प्राश्निकः, मध्यस्थः, स्थेयः

Definition

यः निर्णयति।
यः निर्णयार्थे साहाय्यं करोति।
यः द्वयोः पक्षयोः मध्ये भूत्वा तयोः व्यवहारे सुलभताम् आनयति स्वस्य कृते लाभञ्च सम्पादयति।
कञ्चित् वादं निर्णेतुं नियुक्तः विवादपदनिर्णेता।
कञ्चित् विवादं निर्णेतुं नियतेषु दलेषु कश्चित् एकः सदस्यः।

Example

निर्णयकर्ता निष्पक्षनिर्णयं कुर्यात्।
एतद् पत्रं अस्मिन् विषये निर्णायकं भवति।
रामश्यामयोः कलहे सोहनः मध्यस्थः आसीत्।
स्थेयस्य निर्णयः पक्षपातरहितः स्यात्।
स्थेयः स्वनिर्णयं सम्यक् विचार्य क्रियेत।