Arbiter Sanskrit Meaning
प्रमाणपुरुषः, प्रश्नविवाकः, प्राश्निकः, मध्यस्थः, स्थेयः
Definition
यः निर्णयति।
यः निर्णयार्थे साहाय्यं करोति।
यः द्वयोः पक्षयोः मध्ये भूत्वा तयोः व्यवहारे सुलभताम् आनयति स्वस्य कृते लाभञ्च सम्पादयति।
कञ्चित् वादं निर्णेतुं नियुक्तः विवादपदनिर्णेता।
कञ्चित् विवादं निर्णेतुं नियतेषु दलेषु कश्चित् एकः सदस्यः।
Example
निर्णयकर्ता निष्पक्षनिर्णयं कुर्यात्।
एतद् पत्रं अस्मिन् विषये निर्णायकं भवति।
रामश्यामयोः कलहे सोहनः मध्यस्थः आसीत्।
स्थेयस्य निर्णयः पक्षपातरहितः स्यात्।
स्थेयः स्वनिर्णयं सम्यक् विचार्य क्रियेत।
Straighten Out in SanskritStunned in SanskritBeelzebub in SanskritDrunk in SanskritSpirits in SanskritBeauty in SanskritTime Interval in SanskritLensman in SanskritPronounced in SanskritTetchy in SanskritGrape in SanskritDeodar in SanskritEatable in SanskritReal Estate in SanskritEye in SanskritFront in SanskritPuppet in SanskritDrill in SanskritLiquor in SanskritCut Rate in Sanskrit