Arbitrator Sanskrit Meaning
प्रमाणपुरुषः, प्रश्नविवाकः, प्राश्निकः, मध्यस्थः, स्थेयः
Definition
यः द्वयोः पक्षयोः मध्ये भूत्वा तयोः व्यवहारे सुलभताम् आनयति स्वस्य कृते लाभञ्च सम्पादयति।
कञ्चित् वादं निर्णेतुं नियुक्तः विवादपदनिर्णेता।
कञ्चित् विवादं निर्णेतुं नियतेषु दलेषु कश्चित् एकः सदस्यः।
Example
रामश्यामयोः कलहे सोहनः मध्यस्थः आसीत्।
स्थेयस्य निर्णयः पक्षपातरहितः स्यात्।
स्थेयः स्वनिर्णयं सम्यक् विचार्य क्रियेत।
Male Monarch in SanskritFrailness in SanskritRelieve Oneself in SanskritPoison Mercury in SanskritRapidly in SanskritListening in SanskritInodorous in SanskritIn-between in SanskritSerious-minded in SanskritMystifier in SanskritClog Up in SanskritGrow in SanskritLove in SanskritDenizen in SanskritBackstage in SanskritKhalifah in SanskritExult in SanskritGo Away in SanskritFight in SanskritCheap in Sanskrit