Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arcdegree Sanskrit Meaning

अंशः

Definition

गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
अवयवविशेषः, कण्ठबाहुमध्यगः अवयवः।
कस्यापि सम्पत्तेः भागधेयम्।
वृत्तस्य परिधेः षट्यधिकत्रिशततमः भागः।
सङ्घस्य वा समुदायस्य वा कोपि खण्डः।
कस्मिंश्चित् विशिष्टे मापदण्डे तापमानस्य एककम् ।

Example

अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
हनुमान् रामलक्ष्मणौ स्वस्य स्कन्धे स्थापयित्वा सुग्रीवस्य समीपे गतः। / यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः।
गणिताध्यापकः छात्रेभ्यः