Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arch Sanskrit Meaning

उत्तरङ्गम्, तोरणः, तोरणम्

Definition

शरनिःक्षेपयन्त्रम्।
यस्मिन् कपटम् अस्ति।
ईर्ष्यया युक्तः।
कस्यापि क्षेत्रस्य प्रमुखः।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यत् सुकरं नास्ति।
पदस्य आस्फालनम्।
सुवासिकं पाण्डुरं पुष्पम्।
असरलः वक्रतापूर्णः च।
द्वारादिषु परिनिबद्धा धनुराकारा रचना।

यः अतीवावश्यकः।
यः सर्वाधिकं महत्वपूर्णम

Example

एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
सासूयं हृदयम् अस्ति तस्य।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
शीला चम्पकानां मालां गुम्फति।
दुर्गस्य प्रतिद्वारे