Archaeology Sanskrit Meaning
पुरातत्त्वशास्त्रम्, पुरातनशास्त्रम्
Definition
सा विद्या यस्यां प्राचीनकालस्य आधारेण मुख्यतः इतिहासपूर्वकालीनानां वस्तूनाम् आधारेण पुरातनकालीनानाम् अज्ञातविषयाणां ज्ञानं प्राप्यते।
विद्याविशेषः- पुरातनानां वस्तूनां वास्तूनां च अभ्यासेन प्राचीनसंस्कृतेः इतिहासस्य अध्ययनविषयिणी विद्याशाखा।
Example
सीमा पुरातत्त्वशास्त्रस्य छात्रा अस्ति।
पुरातत्त्वविद्यायाः अध्येतारः नानाविधस्थलानाम् अन्वीक्षणं कुर्वन्ति।
Scrutinize in SanskritDip in SanskritGo Down in SanskritBeam in SanskritThus in SanskritTo A Higher Place in SanskritSkin Disorder in SanskritStinger in SanskritResistance in SanskritFirst in SanskritPowderise in SanskritGet Along in SanskritPatrimonial in SanskritMember in SanskritGanges River in SanskritStony in SanskritInundation in SanskritLife-style in SanskritSpoken Communication in SanskritExcess in Sanskrit