Archeology Sanskrit Meaning
पुरातत्त्वशास्त्रम्, पुरातनशास्त्रम्
Definition
सा विद्या यस्यां प्राचीनकालस्य आधारेण मुख्यतः इतिहासपूर्वकालीनानां वस्तूनाम् आधारेण पुरातनकालीनानाम् अज्ञातविषयाणां ज्ञानं प्राप्यते।
विद्याविशेषः- पुरातनानां वस्तूनां वास्तूनां च अभ्यासेन प्राचीनसंस्कृतेः इतिहासस्य अध्ययनविषयिणी विद्याशाखा।
Example
सीमा पुरातत्त्वशास्त्रस्य छात्रा अस्ति।
पुरातत्त्वविद्यायाः अध्येतारः नानाविधस्थलानाम् अन्वीक्षणं कुर्वन्ति।
Hit in SanskritFace Fungus in SanskritGet in SanskritDwelling House in SanskritThence in SanskritElectrical Energy in SanskritTopaz in SanskritBanana Tree in SanskritCivilization in SanskritWeeping in SanskritAgni in SanskritPounce in SanskritProud in SanskritPretending in SanskritJoyful in SanskritVandal in SanskritVandal in SanskritSarasvati in SanskritValues in SanskritDishonest in Sanskrit