Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Archer Sanskrit Meaning

अस्त्री, तूणी, धनुः, धनुराशिः, धनुर्धरः, धनुर्धारी, धनुर्भृत्, धनुषमान्, धन्वी, धानुष्कः, निषङ्गी

Definition

मेषादिद्वादशराश्यान्तर्गतः नवमः राशिः स च मूलपूर्वाषाढासमुदायोत्तराषाढप्रथमपादेन भवति।
शरनिःक्षेपयन्त्रम्।
यः धनुः धारयति।
यः धनुः धरति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
लघुक्षुपः यस्य पर्णानि सुगन्धितानि सन्ति।
एकः वृक्षः यस्य पुष्पाणि सुगन्ध

Example

येषां राशिः धनुः अस्ति तेषां कृते एषः मासः फलदायी।
एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
महाभारतस्य युद्धे धनुर्धरेण अर्जुनेन पाण्डवानां विजयार्थे महत्त्वपूर्णं योगदानं दत्तम्।
साधुवेशधरौ भ्रमन्तौ द्वौ धनुर्धरौ ऋषिः अपश्यत्।
एकादशस्तथा त्वष्टा