Architectural Sanskrit Meaning
वास्तुशिल्पीय, स्थापत्यसम्बन्धी
Definition
शिला तथा च इष्टिकादिभिः विनिर्मितः वास्तोः कक्षास्वरूपः भागः।
तत् शास्त्रं यस्मिन् गृहादिनिर्माणस्य कार्यस्य विवेचनम् अस्ति।
वसन्ति प्राणिनो यत्र
वास्तुशिल्पसम्बन्धी।
Example
अस्य भवनस्य निर्माणे त्रीणि वर्षाणि गतानि।
वास्तुकलायां नैपुण्यार्थे वास्तुशास्त्रस्य अध्ययनम् आवश्यकम्।
वास्तु संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम्""[श क]
एतद् मन्दिरं स्वगतायाः वास्तुशिल्पीयायाः भव्यतायाः कृते प्रसिद्धम्।
Untrusting in SanskritIncurable in SanskritHubby in SanskritClear in SanskritBring Back in SanskritComet in SanskritAnguish in SanskritSparrow in SanskritHard Liquor in SanskritFoundation in SanskritPlant Food in SanskritCoalesce in SanskritCorsage in SanskritCucurbita Pepo in SanskritNarrative in SanskritTrinity in SanskritIn A Flash in SanskritMisfortune in SanskritGet Along in SanskritRhetoric in Sanskrit