Architectural Plan Sanskrit Meaning
पूर्वरूपम्, प्रारूपम्, रूपरेखा
Definition
जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
तद् निश्चितं मानं यस्य अनुसरेण कस्यापि योग्यताश्रेष्ठतादयः अनुमन्यन्ते।
तुल्यस्य अवस्था भावो वा।
कञ्चित् विषयं व्याख्यातुम् अथवा सिद्धं कर्तुं कस्यचित् अन्यस्य ज्ञातस्य व
Example
यदा देवर्षिः नारदः जले स्वस्य प्रतिबिम्बम् अपश्यत् तदा तेन मर्कटः दृष्टः।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
भारते शिक्षणस्य मानदण्डः वर्धते।
भवता सह अस्माकं तुल्यता नास्ति।
उदाहरणेन सहितेन व्याख्या
Hard Liquor in SanskritGarlic in SanskritChiropteran in SanskritExhalation in SanskritLook in SanskritMajor Planet in SanskritBeleaguer in SanskritBore in SanskritKnow in SanskritCachexy in SanskritImpious in SanskritWretchedness in SanskritPossession in SanskritIdol in SanskritCrocodile in SanskritBetel Palm in SanskritFrailty in SanskritWarn in SanskritAdvance in SanskritLead in Sanskrit