Architecture Sanskrit Meaning
वास्तुविद्या, शिल्पशास्त्रम्, स्थापत्यशास्त्रम्
Definition
चतुष्षष्टिविद्यासु एका विद्या या अभ्यासेन संवर्ध्यते।
भवनप्रासादादीनां निर्माणस्य कला।
शिल्पशास्त्रद्वारा निर्मितं वस्तु।
शिल्पनिर्माणविषयकं ज्ञानम्।
तद् शास्त्रं यस्मिन् शिल्पेन सम्बद्धं ज्ञानं भवति।
Example
सर्वेषु कला न विद्यते।
आगरानगरस्थे ताजमहले दृष्टे एव तस्य वास्तुनिर्माणकौशलं रोचते।
अनुपमा अस्य शिल्पकारस्य शिल्पकला यतः तेन निर्मितानि शिल्पानि चेतनानि एव इति दृश्यते।
अस्य राजप्रासादस्य निर्माणं पुरातनीयं शिल्पशास्त्रम् अनुसृत्य कृतम् अस्ति।
Notwithstanding in SanskritNature in SanskritPrimal in SanskritWhiteness in SanskritRevenge in SanskritFactor in SanskritAssist in SanskritLarge in SanskritMellow Out in SanskritEspecially in SanskritLight in SanskritPicture Show in SanskritVenter in SanskritSunniness in SanskritSunray in SanskritEventide in SanskritUnruliness in SanskritFaineant in SanskritAfterwards in SanskritWont in Sanskrit