Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arduous Sanskrit Meaning

दुष्कर, दुःसाध्य

Definition

कर्मस्य अभावः।
दुःखेन गमनीयस्थानादि।
यत् सुकरं नास्ति।
चिकित्सातिक्रान्तः।
यः व्यथते।
यः पीडां ददाति।
दुःखेन करणम्
यः सुलभः नास्ति।
कर्तुम् अयोग्यः

हस्तविहीनः।
यः ज्ञातुं सुकरः नास्ति।
यस्मिन् कर्मणि अधिकः श्रमः अपेक्ष्यते

Example

निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः एव वृणोते।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
रक्तक्षयः असाध्यः रोगः अस्ति।
व्यथितः एव जानाति परदुःखम्।
वृद्धावस्था दुःखदायका अस्ति।
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम्। विष्णोरंशावतारेण शिवस्याराधनं क