Area Sanskrit Meaning
क्षेत्रफलम्, वर्गफलम्
Definition
व्यवहारादिविषयकः विहितः नियमः।
भूमेः लघुभागः।
दैर्घ्यं विस्तारः च।
कस्यापि भूमेः स्थानस्य वा वर्गात्मकं परिमाणं यद् तस्य दीर्घतायाः तथा च पृथुतायाः गुणनेन प्राप्यते।
पक्वोदनात् निर्गतं जलम्।
एकः स्वीकृतः देशः यस्मिन् कः अपि सक्रियः वर्तते वा कर्म कुरोति वा सञ्चाल
Example
सिद्धान्तः पालनीयः।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
मम गृहस्य क्षेत्रफलं चतुःशत-वर्गफीटपरिमाणं यावत् अस्ति।
मण्डे पौष्टिक
Peck in SanskritDominicus in SanskritDominicus in SanskritGoblet in SanskritCaliph in SanskritIncomplete in SanskritMortified in SanskritReformer in SanskritNectar in SanskritPicnic in SanskritGarner in SanskritObjection in SanskritSuperfluous in SanskritInvisible in SanskritNeem in SanskritEndeavor in SanskritPunctually in SanskritJackfruit in SanskritRapidly in SanskritSixty-eight in Sanskrit