Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Areca Catechu Sanskrit Meaning

गुवाकवृक्षः, राजतालः, राजतालिः

Definition

वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
हिन्दूधर्मग्रन्थेषु वर्णितः एकः वृक्षः यः कामनानां पूर्तिः करोति।
वृक्षविशेषः यस्य फलानि स्थूलानि तथा च भारयुक्तानि सन्ति।
फलविशेषः पनसवृक्षस्य स्थूलानि तथा च भारयुक्तानि फलानि।

Example

तूतस्य अदनार्थे वयं तूते आरोहामः।
आम्रवृक्षे शुकाः निवसन्ति।
समुद्रमन्थने प्राप्तेषु चतुर्दशेरत्नेषु एकः कल्पवृक्षः आसीत्।
सः उद्याने पनसं रोपयति।
कतिपयेभ्यः जनेभ्यः पनसस्य बीजं रोचते।
सः तालात् तालजतरुणतोयम् उद्गृह्णाति।
समवाये उत्पन्नेन विभागेन भूरि क्षतिः अभवत्।
सः पिटकादि निर्मातुं कासं लुनाति।
गुवाकवृक्षस्य शाख