Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Areca Nut Sanskrit Meaning

उद्वेगम्, क्रमुकफलम्, चिक्कणम्, चिक्कणी, चिक्का, पूगफलम्, पूगम्, सोष्णकम्

Definition

वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
वृक्षविशेषः यस्य फलानि स्थूलानि तथा च भारयुक्तानि सन्ति।
फलविशेषः पनसवृक्षस्य स्थूलानि तथा च भारयुक्तानि फलानि।
वणिजां दलं संस्था वा या मिलित्वा व्यवसायं व्यापारं वा करोति।
नारिकेलजातीयः वृक्षः यस्य फलानि लघूनि तथा च कुण्डलाकाराणि सन्ति।
वर्तुलाकारफलं यद् किञ्चित् कषायं

Example

तूतस्य अदनार्थे वयं तूते आरोहामः।
सः उद्याने पनसं रोपयति।
कतिपयेभ्यः जनेभ्यः पनसस्य बीजं रोचते।
समवाये उत्पन्नेन विभागेन भूरि क्षतिः अभवत्।
गुवाकवृक्षस्य शाखाः न सन्ति।
पूजायां पूगम् उपयुज्यते।
आधुनिकाः मानवशरीरविज्ञानशास्त्रज्ञाः मणेः सम्भोगाद् अनन्तरम् अन्यत् कार्यं ज्ञातुम् इच्छन्ति।