Areca Nut Sanskrit Meaning
उद्वेगम्, क्रमुकफलम्, चिक्कणम्, चिक्कणी, चिक्का, पूगफलम्, पूगम्, सोष्णकम्
Definition
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
वृक्षविशेषः यस्य फलानि स्थूलानि तथा च भारयुक्तानि सन्ति।
फलविशेषः पनसवृक्षस्य स्थूलानि तथा च भारयुक्तानि फलानि।
वणिजां दलं संस्था वा या मिलित्वा व्यवसायं व्यापारं वा करोति।
नारिकेलजातीयः वृक्षः यस्य फलानि लघूनि तथा च कुण्डलाकाराणि सन्ति।
वर्तुलाकारफलं यद् किञ्चित् कषायं
Example
तूतस्य अदनार्थे वयं तूते आरोहामः।
सः उद्याने पनसं रोपयति।
कतिपयेभ्यः जनेभ्यः पनसस्य बीजं रोचते।
समवाये उत्पन्नेन विभागेन भूरि क्षतिः अभवत्।
गुवाकवृक्षस्य शाखाः न सन्ति।
पूजायां पूगम् उपयुज्यते।
आधुनिकाः मानवशरीरविज्ञानशास्त्रज्ञाः मणेः सम्भोगाद् अनन्तरम् अन्यत् कार्यं ज्ञातुम् इच्छन्ति।
Camphor in SanskritVillain in SanskritSugarcane in SanskritEggplant Bush in SanskritEgotistical in SanskritGasconade in SanskritName in SanskritCream in SanskritHard Liquor in SanskritAmazed in SanskritSlight in SanskritSycamore in SanskritEbony in SanskritKilocalorie in SanskritGolden in SanskritDaytime in SanskritHelp in SanskritChinese in SanskritClever in SanskritDelightful in Sanskrit