Argument Sanskrit Meaning
तर्कः, युक्तिः, वादः, वादयुद्धं, वादानुवादः, विचारः, वितर्कः, विप्रतिपत्तिः, विवादः, हेतुवादः
Definition
अन्यस्य अवगमनार्थे विशदीकरणम्।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
निपुणस्य भावः।
कस्यापि विषयस्य याथार्थ्यं प्रणेतुं प्रस्तुतानि प्रमाणानि।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलत
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
स्वस्य कथनसिद्ध्यर्थे सः नैकानि कारणानि दत्तवान्।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
सः पुनःपुनः वाक्ताडनं करोति।
अत्यधिकेन वादेन कार्यं नश्यति।
राज्ञः पदस्य परित्यागेन प्रजा दुःखी अभवत्।
नेत्रस
Heat in SanskritRead in SanskritWicked in SanskritFicus Sycomorus in SanskritCanto in SanskritKnown in SanskritReflexion in SanskritContumely in SanskritDeduct in SanskritFledged in SanskritRuiner in SanskritEssence in SanskritNepalese in SanskritAccomplished in SanskritTragedy in SanskritPrecept in SanskritMulct in SanskritPoison Oak in SanskritIndisposed in SanskritCedrus Deodara in Sanskrit