Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arise Sanskrit Meaning

अभ्युदि, आविर्भू, उत्था, उत्पत्, उत्पद्, उद्या, उपजन्, जन्, प्रवृत्, प्रसू, प्रादुर्भू, व्युत्पद्

Definition

कृतवेतनत्वेन अथवा परिश्रम-मूल्यत्वेन धनप्रदानानुकूलः कार्यपूर्तिहेतुकः व्यापारः।
आसनस्थितिं त्यक्त्वा शरीरस्य पादाधारेण उन्नयनात्मकः व्यापारः।
स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
निद्राक्षयानुकूलव्यापारः।
चाक्षुषज्ञानभवनानुकूलः व्यापारः।
वस्तूनां पणनानुकूलः व्यापारः।
शरीरक्षयजन्यः प्राणानां वियोगानुकूलः व्य

Example

अद्य वाहनमूल्यत्वेन एव शतरूप्यकाणि अव्यययम् अहम्।
नेता अभिभाषणार्थे स्वस्थानं त्यक्त्वा उत्तिष्ठति।
समुदेति सूर्यः प्राच्याम्।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
सः दिनस्य प्रथमे प्रहरे जागर्ति।
अद्य तस्य वस्तूनि सायंसमयात् प्रागेव विक्रीयन्ते।
आपद्ग्रस्तः प्रातः एव अम्रियत।