Arishth Sanskrit Meaning
अरिष्टः, अर्कपादपः, काकफलः, कीकटः, कीरेष्टः, कैटर्यः, छर्दिघ्नः, तिक्तकः, निम्बः, नेता, पारिभद्रकः, पिचुमन्दः, पिचुमर्दः, पीतसारकः, प्रभद्रः, मालकः, यवनेष्टः, वरत्वचः, विशीर्णपर्णः, शीतः, शूकमालकः, सर्वतोभद्रः, सुमनाः, हिङ्गुनिर्यासः
Definition
यद् शुभं नास्ति।
अशुभं शकुनम्।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
प्रसूतिगृहस्य स्वच्छता अवश्यं करणीया।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम