Aristocratic Sanskrit Meaning
आर्य, कुलीन
Definition
पूजार्थे योग्यः।
भविष्यत्कालीनः।
अत्यन्तम् श्रेयान्।
महान् पुरुषः।
सः मानववंशः येन आ प्राचीनकालात् अस्मिन् संसारे स्वसंस्कृतिः संवर्धिता।
कुलसम्बन्धी।
उत्तमकुले जातः।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
प्रख्यातवंशोद्भवः मनुष्यः।
चतुर्दशसु मनुषु अष्टमः मनुः।
आचार्यगुरुपत्यादीनाम् आदरणीयानां पुरुषाणां कृते उपयुक्तं सम्बोधनम्।
Example
गौतमः बुद्धः पूजनीयः अस्ति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
भारतदेशः महापुरुषाणां देशः।
सिन्धुसंस्कृतिः आर्याणां प्राचीना संस्कृतिः।
अधुनापि सः स्वीयां कुलीनां परम्पराम् अनुसृत्य कार्यं करोति।
मनोहरः एकः पुरुषः अस्ति।
ताजमह
Strike in SanskritSinner in SanskritHouse Fly in SanskritScar in SanskritDyad in SanskritGrinder in SanskritMoisture in SanskritBulge in SanskritKing Of Beasts in SanskritHard Drink in SanskritUnsanctified in SanskritDactyl in SanskritEros in SanskritMedal in SanskritSaid in SanskritSmasher in SanskritAngry in SanskritEducate in SanskritWood in SanskritCheap in Sanskrit