Aristocratical Sanskrit Meaning
आर्य, कुलीन
Definition
पूजार्थे योग्यः।
अत्यन्तम् श्रेयान्।
महान् पुरुषः।
सः मानववंशः येन आ प्राचीनकालात् अस्मिन् संसारे स्वसंस्कृतिः संवर्धिता।
कुलसम्बन्धी।
उत्तमकुले जातः।
प्रख्यातवंशोद्भवः मनुष्यः।
चतुर्दशसु मनुषु अष्टमः मनुः।
आचार्यगुरुपत्यादीनाम् आदरणीयानां पुरुषाणां कृते उपयुक्तं सम्बोधनम्।
Example
गौतमः बुद्धः पूजनीयः अस्ति।
भारतदेशः महापुरुषाणां देशः।
सिन्धुसंस्कृतिः आर्याणां प्राचीना संस्कृतिः।
अधुनापि सः स्वीयां कुलीनां परम्पराम् अनुसृत्य कार्यं करोति।
मनोहरः एकः पुरुषः अस्ति।
अमुष्यपुत्रेण स्वकर्मणा कुलस्य कीर्तिः वर्धिता।
रविनन्दनस्य
Option in SanskritWomb in SanskritSobriety in SanskritFame in SanskritGarbanzo in SanskritOrganic Structure in SanskritAcquire in SanskritKweek in SanskritClog Up in SanskritContradiction in SanskritFresh in SanskritSurrogate in SanskritDisloyal in SanskritJesus Christ in SanskritPainter in SanskritGold in SanskritTravail in SanskritWhite Pepper in SanskritMythologic in SanskritGall in Sanskrit