Arithmetic Sanskrit Meaning
अङ्कविद्या, गणनविद्या, गणितम्, परिपाटिः, पाटीगणितम्
Definition
कस्यापि मतेन दृष्ट्या वा।
गणनाविज्ञानम्।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
आयव्ययादीनां विवरणम्।
मानवस्य जीवने अङ्कानां प्रभावं सूचयन्तं शास्त्रम्।
सम्यक् विचारं कृत्वा तथा च हानिलाभादिन् विचिन्त्य कृता योजना ।
Example
माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा।
तस्य गणनम् अनुचितम्।
वित्तकोषे प्रतिमासे गणनं भवति।
सः अङ्कशास्त्रस्य आधारेण भविष्यं कथयति।
अयं सर्वकारस्य उपक्रमः ।
Fudge in SanskritSituated in SanskritTaro in SanskritGo Away in SanskritReach in SanskritArticle Of Clothing in SanskritPerfect in SanskritGenus Datura in SanskritSidekick in SanskritFemale Person in SanskritKudos in SanskritPoison Ivy in SanskritAiling in SanskritTelephone in SanskritOpen Up in SanskritFootstep in SanskritSorrowfulness in SanskritMeaningless in SanskritKeep in SanskritKitchen Range in Sanskrit