Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arithmetic Sanskrit Meaning

अङ्कविद्या, गणनविद्या, गणितम्, परिपाटिः, पाटीगणितम्

Definition

कस्यापि मतेन दृष्ट्या वा।
गणनाविज्ञानम्।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।

आयव्ययादीनां विवरणम्।
मानवस्य जीवने अङ्कानां प्रभावं सूचयन्तं शास्त्रम्।
सम्यक् विचारं कृत्वा तथा च हानिलाभादिन् विचिन्त्य कृता योजना ।

Example

माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा।
तस्य गणनम् अनुचितम्।
वित्तकोषे प्रतिमासे गणनं भवति।
सः अङ्कशास्त्रस्य आधारेण भविष्यं कथयति।
अयं सर्वकारस्य उपक्रमः ।