Arjuna Sanskrit Meaning
अर्जुनः, ऐन्द्रिः फाल्गुनः, कपिध्वजः, किरीटी, कृष्णः, गाण्डिवी, गुडाकेशः, जिष्णुः, धनञ्जयः, पार्थः, बीभत्सुः, बृहन्नलः, मध्यमपाण्डवः, राधाभेदी, विजयः, शक्रनन्दनः, श्वेतवाजी, श्वेतवाहनः, सव्यसाची, सुभद्रेशः
Definition
नेत्रच्छदे जातः लघुगण्डः।
यः पित्रोः एकाकी पुत्रः अस्ति।
पुमान् मानवजातीयः।
यः धनुः धारयति।
यः धनुः धरति।
यः पापरहितः अस्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
सा देवता या स्वर
Example
अर्जुनरोगेण सः पीडितः अस्ति।
श्यामः मम अर्जुनः अस्ति।
द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
महाभारतस्य युद्धे धनुर्धरेण अर्जुनेन पाण्डवानां विजयार्थे महत्त्वपूर्णं योगदानं दत्तम्।
साधुवेशधरौ भ्रमन्तौ द्वौ धनुर्धरौ ऋषिः अपश्