Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arm Sanskrit Meaning

अनीशू, अप्लवाना, आयाती, करः, कवस्नौ, क्षिपस्ती, गभस्ती, च्यवना, दोः, दोषः, पिप्पलम्, प्रवेष्टः, बाहः, बाहुः, भरित्रे, भुजा, भूरिजौ, विनङ्गृसौ, विभागः, शक्करी, शस्त्रम्, शाखा

Definition

खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
अवयवविशेषः, ह

Example

पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
योगी शारङ्गीं वादयति।
वाहनभ्रंशेन तस्य कफोणिः आहतः।
सः काष्ठपात्रेण जलं सिञ्चति।
रात्रौ तारायाः शोभा अवर्णनीया।
सप्तविंशति नक्षत्राणि सन्