Armless Sanskrit Meaning
अभुज, विबाहु
Definition
पर्णशाखादिभिः विहीनः।
यः शस्त्रास्त्रहीनः।
यस्य हस्तः छिन्नः वा योग्यरूपेण कार्यं न करोति।
दुःखेन करणम्
हस्तविहीनः।
यस्य हस्तः अवयवः वा योग्यरूरेण कार्यं न करोति।
यस्य हस्तयोः अस्त्रं शस्त्रं वा न वर्तते।
Example
कृषकः कुठेः वृक्षस्य दण्डम् अभ्यलिखत्।
युद्धे निःशस्त्रे वीरे शस्त्रप्रचालनम् अधर्मम्।
विकलः पुरुषः मार्गे स्थित्वा भिक्षां याचति।
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम्। विष्णोरंशावतारेण शिवस्याराधनं कृतम्।।
रायपुरस्थेन अभुजेन पुरुषेण पद्भ्यां लेखनं कृत्वा स्नातक इति पदवी प्राप्ता।
Military Personnel in SanskritProgress in SanskritSing in SanskritShaft Of Light in SanskritVitreous Silica in SanskritPseudo in SanskritSurya in SanskritRhus Radicans in SanskritHg in SanskritIcy in SanskritArse in SanskritPhoebe in SanskritDeodar in SanskritExperienced in SanskritSpirits in SanskritBlue in SanskritDisorder in SanskritLanguish in SanskritInert in SanskritFatalist in Sanskrit