Armoury Sanskrit Meaning
अस्त्रागारम्
Definition
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
येन आयुध्यते।
शस्त्रार्थे शाला
कस्यापि देशस्य सर्वाणि शस्त्राणि।
तत् स्थानं यत्र अस्त्राणि स्थापयन्ति।
Example
कृषकः विविधान् उपकरणान् उपयुज्यते।
भारतदेशः विदेशात् आयुधानि क्रीणाति।
एषा शस्त्रशाला सज्जा।
शस्त्रसमूहाणां विषये भारतदेशः पाकिस्तानदेशात् अग्रेसरः अस्ति।
अस्त्रागारे इदानीं युद्धाय अस्त्राणि न सन्ति।
Foot in SanskritYogistic in SanskritDry in SanskritDrill in SanskritError in SanskritPull Ahead in SanskritCurd in SanskritEntreaty in SanskritMask in SanskritHeinous in SanskritTuesday in SanskritDrill in SanskritTake in SanskritWith Happiness in SanskritAlimentary in SanskritShe-goat in SanskritMolar in SanskritMast in SanskritDivest in SanskritBeauty in Sanskrit