Aroma Sanskrit Meaning
घ्राणतर्पणः, सुगन्धः, सुगन्धम्, सुरभिः
Definition
शोभनो गन्धः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
यद् मनः रञ्जयति।
ग्राम्यपशुविशेषः,यः सास्नालाङ्गुलककुदखुरविषाणी तथा च तस्याः दुग्धं मनुष्याय पुष्टीकारकम् इति मन्यन्ते।
पुराणे वर्णिता इष्टकामदुघा गौः।
स्त्रीभिः सह पुरुषाणां रतिक
Example
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
सः आनन्देन जीवनं यापयति।
नाटकम् विनोदनेन परिपूर्णम् आसीत्।
कामधेनुः स्वर्गे निवसति।
परिमलैः यज्ञकार्यार्थं सामग्री निर्मीयते।
Ace in SanskritPuniness in SanskritClear in SanskritSpoken Communication in SanskritBrilliancy in SanskritGeneration in SanskritStupid in SanskritFine-looking in SanskritBeauty in SanskritHuman Relationship in SanskritIncrease in SanskritAtomic Number 47 in SanskritOsculate in SanskritDecadency in SanskritHonored in SanskritExonerate in SanskritDescent in SanskritComb in SanskritStealer in SanskritHistory in Sanskrit