Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arouse Sanskrit Meaning

जागरय, जागृ, प्रतिबुध्, प्रतिबोधय, प्रतिविबुध्, प्रबोधय, विबोधय, समुत्थापय, सम्प्रबोधय

Definition

निद्राक्षयप्रेरणानुकूलः व्यापारः।

अचेतनस्य समाश्वसनप्रेरणानुकूलः व्यापारः।
भावानां प्रोत्साहनानुकूलः व्यापारः।

Example

माता राहुलं प्रातःकाले प्रतिबोधयति।

हृद्गतिः स्तब्धा अतः सः उरसि निष्पीड्य तं मनुष्यं प्रतिबोधयति।
गायकः स्वस्य उत्साहपूर्णगीतेन श्रोतारम् उत्तेजयति।