Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arraignment Sanskrit Meaning

अभियोग-पत्रम्, अभियोगपत्रम्

Definition

दोषारोपणम्।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
उपहासार्थम् उपयुज्यमाना उक्तिः।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
केषाञ्चन वस्तूनां क्षेपणक्रिया।
अभियोगार्थे आवेदितं पत्रम्।

वातरोगविशेषः।

Example

अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
सः पुनःपुनः वाक्ताडनं करोति।
अस्माभिः कस्यापि निन्दा न कर्तव्या।

अस्मिन् अभियोग-पत्रे संशोधनस्य आवश्यकता अस्ति।
आक्षेपके शरीरं कम्पते।