Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arrest Sanskrit Meaning

आसेधः, ग्रह्, परासेधः, प्रग्रहणम्, बन्धः, बन्धनम्

Definition

कार्यप्रतिबन्धकक्रिया।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
गृहस्य अन्तर्भागः यत्र स्त्रियः सन्ति।
बलपूर्वकग्रहणम्।
कार्यादिप्रतिघातः।
अपराधिनां शत्रूणां वा अवष्टम्भनस्य क्रिया।
बलात् ग्रहणस्य क्रिया।
अन्येषां चित्तस्य आकर्षणानुकूलः व्यापारः।
श्यानद्रव्येण वस्तुद्वयानां संयोगानुकूलः व्यापारः।
कञ्चन व

Example

रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
दासी अन्तःपुरं संमार्जयति।
यांस्तत्र चारान् गृह्णीयात् ।
मोहनः मम कार्यस्य रोधनं करोति ।
आरक्षिभिः अपराधिनां परासेधः प्रारब्धः।
अद्य नेतॄणां निग्रहणस्य वार्ताः श्रूयन्ते।
भगवतः रामचन्द्रस्य रूपं मैथिलान् विमोहयति।
कर्गजः काष्ठे आसजति।
अवबोधनान्त