Arrival Sanskrit Meaning
अभ्यागमनम्
Definition
ज्येष्ठानाम् आगमनस्य क्रियादर्शकः आदरसूचकः शब्दः।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
कस्यचित् कस्मिन्नपि स्थाने प्रत्यावर्तनस्य क्रिया।
लाभादिरूपेण आगतं प्राप्तं वा धनम्।
यः कुतश्चित् आगच्छति।
रोगविशेषः- बहिः कारणाद् जायम
Example
अद्य अस्माकं ग्रामे एकस्य महात्मनः अभ्यागमनं भविष्यति।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
अस्माकम् उत्पन्नस्य मुख्यसाधनं कृषिः अस्ति।
आगन्तुकस्य ऋषेः सेवायै द्रौपदी रता।
बालकः आगन्तुकेन पीडितः।
आश्रमे आगन्तुकाः जीवाः सम्यक् स
Dryness in SanskritRun-in in SanskritAccomplished in SanskritBird Of Minerva in SanskritAway in SanskritSpread in SanskritPriest in SanskritSquare in SanskritEmbellishment in SanskritDisabled in SanskritContagion in SanskritResplendent in SanskritSaffron in SanskritPasadena in SanskritHead in SanskritMorbidity in SanskritEndeavor in SanskritDig in SanskritGround in SanskritOtiose in Sanskrit