Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Arrival Sanskrit Meaning

अभ्यागमनम्

Definition

ज्येष्ठानाम् आगमनस्य क्रियादर्शकः आदरसूचकः शब्दः।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
कस्यचित् कस्मिन्नपि स्थाने प्रत्यावर्तनस्य क्रिया।
लाभादिरूपेण आगतं प्राप्तं वा धनम्।
यः कुतश्चित् आगच्छति।

रोगविशेषः- बहिः कारणाद् जायम

Example

अद्य अस्माकं ग्रामे एकस्य महात्मनः अभ्यागमनं भविष्यति।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
अस्माकम् उत्पन्नस्य मुख्यसाधनं कृषिः अस्ति।
आगन्तुकस्य ऋषेः सेवायै द्रौपदी रता।

बालकः आगन्तुकेन पीडितः।
आश्रमे आगन्तुकाः जीवाः सम्यक् स