Arrogance Sanskrit Meaning
अभिमानता, अवलिप्तता, अवलिप्तत्वम्, आस्फालनम्, उद्धतत्वम्, औद्धत्यम्, दर्पता
Definition
उद्धतस्य अवस्था भावो वा।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
दर्पस्य अवस्था भावो वा।
यः प्रबलः नास्ति।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
यस्य मूल्यम् न्यूनं जातम्।
सा पुस्तिका यस्मिन् आयव्ययस्य विवरणं लिख्यते।
यः सामान्यात् निम्नः अस्
Example
श्यामस्य पिता आरक्षी अतः सः औद्धत्येन आचरति।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
तस्य वाहनस्य गतिः मन्दा जाता।
भवतः दर्पतया श्रमिकाः कार्यात् परावृत्ताः।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
सीता कन्दले स्वरे गायति।
Absorbed in SanskritNet in SanskritRemainder in SanskritLittle Phoebe in SanskritMark in SanskritMotif in SanskritClear in SanskritAloofness in SanskritAtomic Number 80 in SanskritLovesome in SanskritFog in SanskritDoctor in SanskritMovie Theatre in SanskritRaise in SanskritFull Moon in SanskritDare in SanskritJubilant in SanskritPestilence in SanskritZoological Science in SanskritAssistance in Sanskrit