Arrogation Sanskrit Meaning
सर्वस्वदण्डः, सर्वस्वापहारः, स्वहरणम्
Definition
यस्य ग्रहणम् अभवत्।
अधिकारिणा सर्वकारेण वा दण्डरूपेण कस्यचित् अपराधिनः सम्पत्तेः ग्रहणम्।
मनोभावानां नियन्त्रणस्य क्रिया।
असत्यः अभियोगः।
Example
कृषकैः आक्रान्तायाः भूम्याः पुनःप्रापणार्थे उपोषणम् आरब्धम्।
लालामहोदयेन स्वहरणस्य दण्डः प्राप्तः।
प्रातःकालात् मात्रा निग्रहः दर्शितः पितुः आगमनेन तु सा प्रस्फुटिता।
अभ्याख्यानस्य सत्यतायाः ज्ञापनम् अभिवक्ता सम्यक् जानाति।
Infirmity in SanskritDualism in SanskritClearness in SanskritLearn in SanskritDire in SanskritCrystalline in SanskritUnlash in SanskritDebauched in SanskritUtilized in SanskritConceal in SanskritIntercessor in SanskritReptile in SanskritCaptive in SanskritLand in SanskritBedchamber in SanskritArchitecture in SanskritSecretary General in SanskritCrow in SanskritArmageddon in SanskritGroundbreaking in Sanskrit