Arsehole Sanskrit Meaning
अपानम्, गुदम्, गुदवर्त्म, गुह्यम्, तनुह्रदः, पायुः, मार्गः, मैत्रः
Definition
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
अवयवविशेषः -यस्माद् मलादि निःसरति।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु सप्तदशतमे नक्षत्रे वर्तते।
कट्याः पश्चाद्भागः।
अश्विन्यादि
Example
अपानस्य शुद्धेः नैकेभ्यः रोगेभ्यः रक्षणं भवति अपानवायुः अपाने वर्तते।
अनुराधा अतीव शुभा अस्ति।
तस्य नितम्बे गण्डः अजायत।
इदानीं चन्द्रः अनुराधायां प्रविशति।
दुर्गः शत्रुभिः वेष्टितः इति ज्ञात्वा सुरुङ्गायाः पलाय्य
Diospyros Ebenum in SanskritSycamore in SanskritSycamore in SanskritSweet in SanskritFox in SanskritMischief-making in SanskritDestiny in SanskritLimb in SanskritSinful in SanskritBluejacket in SanskritSecondary in SanskritShoemaker in SanskritAutochthonal in SanskritNim Tree in SanskritMussitate in SanskritRespect in SanskritEvildoer in SanskritSensory Receptor in SanskritSeedy in SanskritUnfaltering in Sanskrit