Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Art Sanskrit Meaning

कला, कलाकृतिः, ललितकला

Definition

सर्पावयवविशेषः।
चन्द्रप्रकाशस्य षोडशोऽशः।
ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।
यः ज्ञानानुभवशिक्षादीनां सा विशेषता गुणो वा यम् आश्रित्य किमपि कार्यार्थे पदग्रहणार्थे वा उपयुक्तः इति मन्यन्ते।
शिक्षादिभ्यः प्राप्तं ज्ञानम्।
निपुणस्य भावः।
चित्रग्रन्थभवनादीनां निर्माणम्।
कलाकारेण विनिर्मितं चित्रग्रन्थादिरूपं वस्तु।
कलापूर्णस्य

Example

स्वरक्षणार्थं नागः स्फटम् उन्नयति।
जगति जयिनस्ते ते भावा नवेन्दुकलादयः।
तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।
स्पर्धापरीक्षया विद्यार्थीनां योग्यता परीक्ष्यते।
प्राचीनकाले विद्यायाः केन्द्रं काशी आसीत्।
गान्धी मैदान इति ख्याते स्थले कलाकृतीनाम् प्रदर्शनम् अस्ति।