Article Sanskrit Meaning
दण्डः, नियमः, विधिः
Definition
यद् सपिण्डं साकारं वा अस्ति।
वास्तविकी सत्ता।
कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।
एकविषयप्रतिपादनदृष्ट्या ग्रन्थस्थितप्रकरणस्य अवयवः।
ग्रन्थसन्धिः।
द्रवपदार्थस्य वहनक्रिया।
तत्पत्रं येन कापि आज्ञा आदेशो वा दीयते।
कस्यचित् विषयस्य तुलनात्मकं तथा च पाण्डित्यपूर्णं विवरणम्।
नियमावलिविधानसंविदादीनाम्
Example
दुग्धं पेयं पदार्थम् अस्ति।
वायुः इति अमूर्तं वस्तु। / किं वस्तु विद्वन् गुरवे प्रदेयम्।
अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
अस्मिन् अध्याये प्रभुरामचन्द्रस्य जन्मनः अद्भुतं वर्णनम् अस्ति।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विव
Haze in SanskritBow in SanskritUterus in SanskritFamily Name in SanskritCompile in SanskritHet in SanskritConch in SanskritRumour in SanskritUnshakable in SanskritStrong in SanskritSerenity in SanskritWhinny in SanskritPaschal Celery in SanskritPluck in SanskritLeafless in SanskritEnvelope in SanskritOccupy in SanskritTaste in SanskritObstruction in SanskritDeodar Cedar in Sanskrit