Article Of Clothing Sanskrit Meaning
अम्बरः, आच्छादनम्, आभरणम्, परिच्छदः, परिधानम्, प्रसाधनम्, भरणम्, भूषणम्, वसनम्, वस्त्रम्, वासः, विभूषणम्, वेशः, वेषः
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
यद् अङ्गम् आच्छादयति।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
विशेषरीत्या वस्त्रादीनां धारणम्।
Example
अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
छादनात् वस्तूनां रक्षणं भवति।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
रमेशस्य वेषभूषा विचित्रा अस्ति।
Varlet in SanskritEyeshot in SanskritSharp in SanskritRest in SanskritSulk in SanskritHighway in SanskritCounter in SanskritDilate in SanskritBird Of Night in SanskritCall For in SanskritRakish in SanskritSurmisal in SanskritCan in SanskritAvid in SanskritDreadful in SanskritSwash in SanskritDwelling in SanskritEvolution in SanskritReduce in SanskritJustice in Sanskrit