Articulatio Sanskrit Meaning
अस्थिसन्धिः
Definition
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।
व्याकरणशास्त्रे वर्णद्वयस्य सङ्गतत्वेन एकस्य वा उभययोः स्थाने जायमानः आदेशः।
द्वयोः युगयोः सन्धिकालः।
द्वयोः अङ्गयोः द्वयोरधिकानाम् अङ्गानां खण्डानां वस्तून
Example
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।
अहम् अङ्गुलीनां संधिषु वेदनाम् अनुभवामि।
रमा तथा ईश इत्यत्र आकारेकारयोः गुणरूपः सन्धिः।संहितैकपदे नित्या नित्या धातूपसर्गयोः।
सः युगसन्धौ जात
Cinch in SanskritPalm in SanskritThief in SanskritServant in SanskritActing in SanskritMeld in SanskritFlock in SanskritNew Moon in SanskritBent in SanskritMeet in SanskritGestation in SanskritUninhabited in SanskritPreparation in SanskritLozenge in SanskritSate in SanskritMaimed in SanskritWonder in SanskritWithal in SanskritGo Under in SanskritFlow in Sanskrit