Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Articulatio Genus Sanskrit Meaning

अष्ठीवत्, ऊरुपर्व, चक्रिका, जानु

Definition

दृढबन्धनार्थे रज्जोः कर्षणानुकूलव्यापारः।
अवयवविशेषः उरुजङ्घयोर्मध्यभागः।
श्वसने किञ्चित् व्यवधानोत्पत्त्यनुकूलः व्यापारः।
अवयवविशेषः, जानूपरिभागः।
परस्परसाहचर्येण व्यवहारानुकूलः व्यापारः।

Example

तेन गर्दभे भारः रज्ज्वा बध्यते।
अहम् जानू पीडया त्रस्तः। / तस्य जानु ददौ भीमः।
ताम्यन्ति मे प्राणाः अस्मिन् प्रदूषिते स्थाने।
ध्रुवः पितुः ऊरौ उपवेष्टुम् ऐच्छत्।
इदानीं तौ सम्यक् प्रवर्ततः।