Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Artificial Sanskrit Meaning

मानवनिर्मित

Definition

यः सृष्टिक्रमविरुद्धः अस्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
प्रकृतेः विरुद्धः।
यत् शुद्धं न वर्तते।
मानवेन निर्मितम्।
निसर्गस्य विरुद्धं यत्।

Example

यदि सर्पः दशनं सिंहः मृगयां वा विमुञ्चेत् तर्हि सा अप्राकृतिकी घटना।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
अद्यत्वे तस्मिन् अस्वाभाविकानि लक्षणानि दृश्यन्ते।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
पीठकादीनि मानवनिर्मितानि वस्तूनि सन्ति।
असात्म्य