Artistic Creation Sanskrit Meaning
कला
Definition
चन्द्रप्रकाशस्य षोडशोऽशः।
ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।
चित्रग्रन्थभवनादीनां निर्माणम्।
कलाकारेण विनिर्मितं चित्रग्रन्थादिरूपं वस्तु।
कलापूर्णस्य अवस्था भावो वा।
चतुष्षष्टिविद्यासु एका विद्या या अभ्यासेन संवर्ध्यते।
हस्ताभ्यां वस्तुनिर्माणस्य कला।
मरिचेः पत्नी
शिल्पशा
Example
जगति जयिनस्ते ते भावा नवेन्दुकलादयः।
तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।
गान्धी मैदान इति ख्याते स्थले कलाकृतीनाम् प्रदर्शनम् अस्ति।
चित्रस्य कलात्मकता स्पष्टीभवति।
सर्वेषु कला न विद्यते।
हस्तकलायाः प्रयोगः अधिकतया ग्रामेषु एव क्रियते।
कश्यपः कलायाः पुत्रः
कलायाः प्रत्येकस्मिन् चरणे
Rat in SanskritGeezerhood in SanskritBriery in SanskritDaring in SanskritScuff in SanskritBroad in SanskritThatch in SanskritCuff in SanskritRun-in in SanskritReduction in SanskritDiscombobulate in SanskritToothsome in SanskritSound in SanskritHealthy in SanskritSuffrage in SanskritRevolution in SanskritDrop in SanskritInvective in SanskritCock in SanskritChemic in Sanskrit