Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Artless Sanskrit Meaning

अकलात्मक, कलाहीन

Definition

यः प्रवीणः नास्ति।
यद् रूपि नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः कलारहितः अस्ति।

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
समाजे नैकाः मूर्खाः सन्ति।
तस्य कलाहीनेन वचनेन तस्य अशिक्षा ज्ञाप्यते।