Artocarpus Heterophyllus Sanskrit Meaning
कण्टफलः, चम्पकालुः, पनसः, पनसतालिका, पनसनालिका, पूतफलः, प्राकफलः, फलवृक्षकः, फलसः, फलिनः, मूलफलदः, मृदङ्गफलः, रसालः
Definition
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
वृक्षविशेषः- यस्य फलानि के
Example
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
तूतस्य अदनार्थे वयं तूते आरोहामः।
तस्य प्राङ्गणे अरिष्टोऽपि अस्ति।
वैद्येन पीडिताय शिखरिणः सत्वस्य सेवनं सूचितम्।
कतिपयाय जनाय कर्कारोः शाकं रोचते।
कर्षके कर्कारुः पक्वः।
तस्य उद्याने पञ