Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Artwork Sanskrit Meaning

कलाकृतिः

Definition

चन्द्रप्रकाशस्य षोडशोऽशः।
ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।
चित्रग्रन्थभवनादीनां निर्माणम्।
कलाकारेण विनिर्मितं चित्रग्रन्थादिरूपं वस्तु।
चतुष्षष्टिविद्यासु एका विद्या या अभ्यासेन संवर्ध्यते।
मरिचेः पत्नी
शिक्षणक्षेत्रस्य एका शाखा यस्यां विज्ञानं वाणिज्यं च त्

Example

जगति जयिनस्ते ते भावा नवेन्दुकलादयः।
तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।
गान्धी मैदान इति ख्याते स्थले कलाकृतीनाम् प्रदर्शनम् अस्ति।
सर्वेषु कला न विद्यते।
कश्यपः कलायाः पुत्रः
कलायाः प्रत्येकस्मिन् चरणे भगणः गुरुश्च भवति।
नागरिकशास्त्रम्, राज्यशास्त्रम्, नृत्यम्, सङ्गीतम् इत्यादयः वि