Asamiya Sanskrit Meaning
आसामीभाषा
Definition
प्राग्ज्योतिषः प्रान्ताद् आगतः, तस्य सम्बन्धी वा
आसामदेशस्य निवासी।
आसामराज्यस्य भाषा।
स्वार्थं सम्पादयितुं यः वञ्च्यते।
Example
नैके आसामिनः मम मित्राणि सन्ति।
सः हिन्दी-गुर्जरी-मराठीभाषाभिः सह आसामीभाषाम् अपि वदति।
अद्य मया एकः उपहारपशुः वञ्चितः।
Toad in SanskritEdge in SanskritRepulsive in SanskritTit in SanskritPricking in SanskritTumultuous in SanskritJupiter in SanskritAble in SanskritPhone in SanskritPersonification in SanskritReferee in SanskritCast in SanskritThought in SanskritInterest in SanskritTrouncing in SanskritUnnumbered in SanskritPigeon Pea in SanskritLegal Philosophy in SanskritInsurrection in SanskritChilli in Sanskrit