Asana Sanskrit Meaning
आसनम्
Definition
विचारविनिमयार्थे सम्मिलिताः जनाः।
यस्योपरि उपविश्यते।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
योगस्य आसनम्।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।
उपवेशनस्थानम्।
मैथुनप्रकारः।
उपवेशनस्य विशिष्टा पद्धतिः।
तद् वस्त्रं यस्मिन् उपविश्यत
Example
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
गुरोः स्वागतार्थे छात्राः आसनं त्यक्त्वा उत्तिष्ठन्ति।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।
रतिबन्धस्य सङ्ख्या षोडशा इति मन्यते।
भोजनसमये आसनं
Flora in SanskritGrow in SanskritMule in SanskritNevertheless in SanskritBay in SanskritSit in SanskritWhore in SanskritUnfortunate in SanskritRealistic in SanskritTaurus The Bull in SanskritDisorganisation in SanskritLongsighted in SanskritMarried Man in SanskritSparge in SanskritLibertine in SanskritStraightaway in SanskritTernary in SanskritPresent in SanskritRemove in SanskritFen in Sanskrit