Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Asana Sanskrit Meaning

आसनम्

Definition

विचारविनिमयार्थे सम्मिलिताः जनाः।
यस्योपरि उपविश्यते।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
योगस्य आसनम्।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।

उपवेशनस्थानम्।
मैथुनप्रकारः।
उपवेशनस्य विशिष्टा पद्धतिः।
तद् वस्त्रं यस्मिन् उपविश्यत

Example

कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
गुरोः स्वागतार्थे छात्राः आसनं त्यक्त्वा उत्तिष्ठन्ति।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।

रतिबन्धस्य सङ्ख्या षोडशा इति मन्यते।
भोजनसमये आसनं